Skip to content Skip to sidebar Skip to footer

Bhagavad Gita Videos

BG 1.5 – BHAGAVAD-GITA CHAPTER 1,ŚLOKA 5 & 6

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ ५ ॥ युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥

LEARN MORE

BG 1.4 – BHAGAVAD-GITA CHAPTER 1,ŚLOKA 4

अत्र श‍ूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथः ॥ ४ ॥atra śūrā maheṣv-āsā bhīmārjuna-samā yudhi yuyudhāno virāṭaś ca drupadaś ca mahā-rathaḥSynonymsatra — here; śūrāḥ — heroes; mahā-iṣu-āsāḥ — mighty bowmen; bhīma-arjuna — to Bhīma and Arjuna; samāḥ — equal; yudhi — in the fight; yuyudhānaḥ — Yuyudhāna; virāṭaḥ — Virāṭa; ca — also; drupadaḥ — Drupada; ca — also; mahā-rathaḥ — great fighter.TranslationHere in this army are many heroic…

LEARN MORE

BG 1.3 – BHAGAVAD-GITA CHAPTER 1,ŚLOKA 3

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ ३ ॥paśyaitāṁ pāṇḍu-putrānām ācārya mahatīṁ camūm vyūḍhāṁ drupada-putreṇa tava śiṣyeṇa dhīmatāSynonymspaśya — behold; etām — this; pāṇḍu-putrānām — of the sons of Pāṇḍu; ācārya — O teacher; mahatīm — great; camūm — military force; vyūḍhām — arranged; drupada-putreṇa —…

LEARN MORE

Bhagavad Gita Chapter 1, Sloka 2

BG 1.2 – BHAGAVAD-GITA CHAPTER 1,ŚLOKA 2

सञ्जय उवाच दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ २ ॥sañjaya uvāca -dṛṣṭvā tu pāṇḍavānīkaṁ vyūḍhaṁ duryodhanas tadā ācāryam upasaṅgamya rājā vacanam abravītSynonymssañjayaḥ uvāca — Sañjaya said; dṛṣṭvā — after seeing; tu — but; pāṇḍava-anīkam — the soldiers of the Pāṇḍavas; vyūḍham — arranged in a military phalanx; duryodhanaḥ — King Duryodhana; tadā — at that time; ācāryam — the teacher; upasaṅgamya — approaching; rājā — the king; vacanam —…

LEARN MORE

bhagavad gita - chapter 1 - shloka 1

BG 1.1 – Bhagavad-gita Chapter 1,Śloka 1

धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सव: । मामका: पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ १ ॥ dhṛtarāṣṭra uvāca dharma-kṣetre kuru-kṣetre samavetā yuyutsavaḥ māmakāḥ pāṇḍavāś caiva kim akurvata sañjaya Dhṛtarāṣṭra said: O Sañjaya, after my sons and the sons of Pāṇḍu assembled in the place of pilgrimage at Kurukṣetra, desiring…

LEARN MORE

Get Daily Gita Course In Your Inbox