Verse 15/47
Pāñchajanyaṁ hṛiṣhīkeśho devadattaṁ dhanañjayaḥ।
Pauṇḍraṁ dadhmau mahāśhaṅkhaṁ bhīma-karmā vṛikodaraḥ॥
14
January
Verse 14/47
Tataḥ śhvetair hayair yukte mahati syandane sthitau।
Mādhavaḥ pāṇḍavaśh chaiva divyau śhaṅkhau pradadhmatuḥ॥
13
January
Verse 13/47
Tataḥ śhaṅkhāśh cha bheryaśh cha paṇavānaka-gomukhāḥ।
Sahasaivābhyahanyanta sa śhabdastumulo ’bhavat॥
12
January
Verse 12/47
Tasya sañjanayan harṣhaṁ kuru-vṛiddhaḥ pitāmahaḥ।
Siṁha-nādaṁ vinadyocchaiḥ śhaṅkhaṁ dadhmau pratāpavān॥
11
January
Verse 11/47
Ayaneṣhu cha sarveṣhu yathābhāgam avasthitāḥ।
Bhīṣhmam evābhirakṣhantu bhavantaḥ sarva eva hi॥
10
January
Verse 10/47
Aparyāptaṁ tad asmākaṁ balaṁ bhīṣhmābhirakṣhitam।
Paryāptaṁ tvidam eteṣhāṁ balaṁ bhīmābhirakṣhitam॥
09
January
Verse 9/47
Anye cha bahavaḥ śhūrā madarthe tyakta-jīvitāḥ।
Nānā-śhastra-praharaṇāḥ sarve yuddha-viśhāradāḥ॥
08
January
Verse 8/47
Bhavān bhīṣhmaśh cha karṇaśh cha kṛipaśh cha samitiñjayaḥ।
Aśhvatthāmā vikarṇaśh cha saumadattis tathaiva cha॥
07
January
Verse 7/47
Asmākaṁ tu viśhiṣhṭā ye tān nibodha dwijottama।
Nāyakā mama sainyasya saṅjñārthaṁ tān bravīmi te॥
06
January
Verse 6/47
Yudhāmanyuśh cha vikrānta uttamaujāśh cha vīryavān।
Saubhadro draupadeyāśh cha sarva eva mahārathāḥ॥